उष्णनीडम् : मुखपुटम् ।

From Wikimedia Incubator
This page is a translated version of the page Incubator:Main Page and the translation is 94% complete.
Outdated translations are marked like this.
You can read this page in other languages. The language menu is here.
विकिमीडियाप्रतिष्ठानम् ।
विकिमीडियाप्रतिष्ठानम् ।

विकिमीडियोष्णनीडे ते स्वागतम् ।

एतत्तु विकिमीडियायाः उष्णनीडम्। अत्र हि विकिमीडिया-परियोजनायाः विकिपीडियानां, विकिपुस्तकानां, विकिवार्त्तानां, विकिसूक्तयः इत्येतेषां, विक्षनरी इत्येतेषां च नूतनभाषासु आवृत्तयः व्यवस्थापयितुं, लेखितुं, परीक्षितुं च शक्यन्ते। अनेन विधिना चात्र तेषां विकिमीडिया-फौन्डेशन्-द्वारा आतिथेयत्वं विधातुम् अर्हता प्रमाणीक्रियते।

एते प्रायोगिकविकिविषया अस्तित्वम् इदानीं यावत् न प्राप्तवन्तः चेदपि ते अन्या विकिमीडियाकार्ययोजना इव उपयोगार्हा एव ।

विकिविश्वविद्यालयस्य नूतना भाषा संस्करणा बिटा विकिविश्वविद्यालयंप्रति गच्छति एवं विकिस्रोतः, पुरातनंं विकिस्रोतं प्रति गच्छति ।

अत्र भवता सम्पूर्णतया नूतनकार्ययोजनाः आरब्धुं न शक्यन्ते । विद्यमानायाः कार्ययोजनायाः नूतनभाषा संस्करणैैव आरब्धुं शक्यते । चेत् आरब्धुं प्रारभ्यते नूतनभाषा संस्करणा तर्हि । अत्र गच्छ अनुरोधनूतनभाषा


उष्णनीडे विकयः

अत्र च केचित् क्रियाशीलाः विकयः :

These have been approved and/or created:   These are active and might get their own site soon:

Wikipedia

Wiktionary

Wikibooks

Wikinews

Wikiquote

Wikivoyage


  These will likely stay here:
उष्णनीडे भूयमानानां समेषां विकीनां सुचींं अत्र उष्णनीडम्:विकीन्पश्यन्तु

नूतनपरीक्षणः विकिः कथम् आरभ्यते?

यदि भवन्तः अत्र स्वस्मिन् भाषायां काचित् परियोजनांं आरब्धुं इच्छन्ति । तर्हि भवन्तः अनेन साकं संयुक्तंं समं ज्ञानं सहाय्यं:म्यानुअल अत्र द्रष्टुं शक्नुवन्ति । कृपया स्थानीयेेन नियमेेेन सह परिचितः भवेयुः ।

केचित् महत्त्वाधायिनो नियमाः :

  • भवता सह एकः निश्चितः भाषा अङ्कः भवितव्यः यदि नास्ति तर्हि ऊष्णनीडयाेजकं प्रति गच्छन्तु ।
  • परीक्षणविकिः आरम्भस्याभिप्रायः यन्नास्ति खलु अयं विकिमिडियसंस्थया स्विकरिष्यते । एतं तु भाषासमित्या समर्थनंं लब्ध्वा एव स्विकरिष्यते । अधिकज्ञानाय नूतनाभाषानुरोधः पश्यतु।
  • कृपया भाषाानां नाम्नि ध्यातव्य । येन भविष्ये पृष्ठानां वास्तविकविकिंं नेष्यति । त्वया परीक्षणविकेेः सर्वान् पृष्ठान् भाषाङ्कानुसारेेेेणैव उपसर्गंं प्रयाेज्य निर्मितव्यं भवति ।

उष्णनीडे कस्मिँश्चित् परीक्षणविकाै योगदानं कथं कर्त्तव्यम्

यदि भवते परीक्षणविकौ उपस्थितभाषायाः ज्ञानं अस्ति । तु भवान् तस्मिन् याेगदानं कृत्वा संस्कृतभाषायाः परियाेजनां अग्रे वाेढुं शक्नाेति ।

कृपया समं पृष्ठं यथाेचितेेन उपसर्गेेेण सह निर्मायताम् । उपसर्गस्य विषये विशेषज्ञानं पश्य ।

वर्तमानकार्यविशेषाः

संपर्कः/सहाय्यम् :

बन्धु-परियोजनाः ।

विकिमिडियया काचित् बहुभाषी काचित् मुक्ता परियोजना प्रदीयते ।

Wikipedia Wikipedia
मुक्तो विश्वकोशः ।
Wiktionary Wiktionary
शब्दकोशः पर्यायकोशश्च ।
Wikisource Wikisource
मुक्त-सामग्र्यर्थे पुस्तकालयः ।
Wikiquote Wikiquote
उद्धृतवाक्यानां सङ्ग्रहः ।
Wikibooks Wikibooks
मुक्ताः पाठ्यपुस्तकाः, मैनुअल् इत्येतानि च ।
Wikinews Wikinews
मुक्त-सामग्रीकाः वार्त्ताः ।
Wikiversity Wikiversity
नि:शुल्कशिक्षावस्तूनि एवं गतिविधयः ।
Wikivoyage विकियात्रा
मुक्तयात्रायाः मार्गनिर्देशिका ।
Wikispecies Wikispecies
प्रजातीनां निर्देशिका ।
Wikidata विकिडाटा
मुक्तज्ञानस्य सञ्चयः ।
Wikimedia Commons विकिमिडियाकमन्स
सर्वेषां श्राव्यचित्रस्य संग्रहः ।
Meta-Wiki मेटा-विकिः
विकिमिडियापरियोजनासमन्वयः ।